Declension table of ūrdhvaliṅgin

Deva

NeuterSingularDualPlural
Nominativeūrdhvaliṅgi ūrdhvaliṅginī ūrdhvaliṅgīni
Vocativeūrdhvaliṅgin ūrdhvaliṅgi ūrdhvaliṅginī ūrdhvaliṅgīni
Accusativeūrdhvaliṅgi ūrdhvaliṅginī ūrdhvaliṅgīni
Instrumentalūrdhvaliṅginā ūrdhvaliṅgibhyām ūrdhvaliṅgibhiḥ
Dativeūrdhvaliṅgine ūrdhvaliṅgibhyām ūrdhvaliṅgibhyaḥ
Ablativeūrdhvaliṅginaḥ ūrdhvaliṅgibhyām ūrdhvaliṅgibhyaḥ
Genitiveūrdhvaliṅginaḥ ūrdhvaliṅginoḥ ūrdhvaliṅginām
Locativeūrdhvaliṅgini ūrdhvaliṅginoḥ ūrdhvaliṅgiṣu

Compound ūrdhvaliṅgi -

Adverb -ūrdhvaliṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria