सुबन्तावली ऊर्ध्वलिङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाऊर्ध्वलिङ्गः ऊर्ध्वलिङ्गौ ऊर्ध्वलिङ्गाः
सम्बोधनम्ऊर्ध्वलिङ्ग ऊर्ध्वलिङ्गौ ऊर्ध्वलिङ्गाः
द्वितीयाऊर्ध्वलिङ्गम् ऊर्ध्वलिङ्गौ ऊर्ध्वलिङ्गान्
तृतीयाऊर्ध्वलिङ्गेन ऊर्ध्वलिङ्गाभ्याम् ऊर्ध्वलिङ्गैः ऊर्ध्वलिङ्गेभिः
चतुर्थीऊर्ध्वलिङ्गाय ऊर्ध्वलिङ्गाभ्याम् ऊर्ध्वलिङ्गेभ्यः
पञ्चमीऊर्ध्वलिङ्गात् ऊर्ध्वलिङ्गाभ्याम् ऊर्ध्वलिङ्गेभ्यः
षष्ठीऊर्ध्वलिङ्गस्य ऊर्ध्वलिङ्गयोः ऊर्ध्वलिङ्गानाम्
सप्तमीऊर्ध्वलिङ्गे ऊर्ध्वलिङ्गयोः ऊर्ध्वलिङ्गेषु

समास ऊर्ध्वलिङ्ग

अव्यय ॰ऊर्ध्वलिङ्गम् ॰ऊर्ध्वलिङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria