Declension table of ?ūrdhvajānuka

Deva

MasculineSingularDualPlural
Nominativeūrdhvajānukaḥ ūrdhvajānukau ūrdhvajānukāḥ
Vocativeūrdhvajānuka ūrdhvajānukau ūrdhvajānukāḥ
Accusativeūrdhvajānukam ūrdhvajānukau ūrdhvajānukān
Instrumentalūrdhvajānukena ūrdhvajānukābhyām ūrdhvajānukaiḥ ūrdhvajānukebhiḥ
Dativeūrdhvajānukāya ūrdhvajānukābhyām ūrdhvajānukebhyaḥ
Ablativeūrdhvajānukāt ūrdhvajānukābhyām ūrdhvajānukebhyaḥ
Genitiveūrdhvajānukasya ūrdhvajānukayoḥ ūrdhvajānukānām
Locativeūrdhvajānuke ūrdhvajānukayoḥ ūrdhvajānukeṣu

Compound ūrdhvajānuka -

Adverb -ūrdhvajānukam -ūrdhvajānukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria