सुबन्तावली ?ऊर्ध्वजानुक

Roma

पुमान्एकद्विबहु
प्रथमाऊर्ध्वजानुकः ऊर्ध्वजानुकौ ऊर्ध्वजानुकाः
सम्बोधनम्ऊर्ध्वजानुक ऊर्ध्वजानुकौ ऊर्ध्वजानुकाः
द्वितीयाऊर्ध्वजानुकम् ऊर्ध्वजानुकौ ऊर्ध्वजानुकान्
तृतीयाऊर्ध्वजानुकेन ऊर्ध्वजानुकाभ्याम् ऊर्ध्वजानुकैः ऊर्ध्वजानुकेभिः
चतुर्थीऊर्ध्वजानुकाय ऊर्ध्वजानुकाभ्याम् ऊर्ध्वजानुकेभ्यः
पञ्चमीऊर्ध्वजानुकात् ऊर्ध्वजानुकाभ्याम् ऊर्ध्वजानुकेभ्यः
षष्ठीऊर्ध्वजानुकस्य ऊर्ध्वजानुकयोः ऊर्ध्वजानुकानाम्
सप्तमीऊर्ध्वजानुके ऊर्ध्वजानुकयोः ऊर्ध्वजानुकेषु

समास ऊर्ध्वजानुक

अव्यय ॰ऊर्ध्वजानुकम् ॰ऊर्ध्वजानुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria