Declension table of ?ūrdhvagamana

Deva

NeuterSingularDualPlural
Nominativeūrdhvagamanam ūrdhvagamane ūrdhvagamanāni
Vocativeūrdhvagamana ūrdhvagamane ūrdhvagamanāni
Accusativeūrdhvagamanam ūrdhvagamane ūrdhvagamanāni
Instrumentalūrdhvagamanena ūrdhvagamanābhyām ūrdhvagamanaiḥ
Dativeūrdhvagamanāya ūrdhvagamanābhyām ūrdhvagamanebhyaḥ
Ablativeūrdhvagamanāt ūrdhvagamanābhyām ūrdhvagamanebhyaḥ
Genitiveūrdhvagamanasya ūrdhvagamanayoḥ ūrdhvagamanānām
Locativeūrdhvagamane ūrdhvagamanayoḥ ūrdhvagamaneṣu

Compound ūrdhvagamana -

Adverb -ūrdhvagamanam -ūrdhvagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria