सुबन्तावली ?ऊर्ध्वगमन

Roma

नपुंसकम्एकद्विबहु
प्रथमाऊर्ध्वगमनम् ऊर्ध्वगमने ऊर्ध्वगमनानि
सम्बोधनम्ऊर्ध्वगमन ऊर्ध्वगमने ऊर्ध्वगमनानि
द्वितीयाऊर्ध्वगमनम् ऊर्ध्वगमने ऊर्ध्वगमनानि
तृतीयाऊर्ध्वगमनेन ऊर्ध्वगमनाभ्याम् ऊर्ध्वगमनैः
चतुर्थीऊर्ध्वगमनाय ऊर्ध्वगमनाभ्याम् ऊर्ध्वगमनेभ्यः
पञ्चमीऊर्ध्वगमनात् ऊर्ध्वगमनाभ्याम् ऊर्ध्वगमनेभ्यः
षष्ठीऊर्ध्वगमनस्य ऊर्ध्वगमनयोः ऊर्ध्वगमनानाम्
सप्तमीऊर्ध्वगमने ऊर्ध्वगमनयोः ऊर्ध्वगमनेषु

समास ऊर्ध्वगमन

अव्यय ॰ऊर्ध्वगमनम् ॰ऊर्ध्वगमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria