Declension table of ūrdhvadehika

Deva

NeuterSingularDualPlural
Nominativeūrdhvadehikam ūrdhvadehike ūrdhvadehikāni
Vocativeūrdhvadehika ūrdhvadehike ūrdhvadehikāni
Accusativeūrdhvadehikam ūrdhvadehike ūrdhvadehikāni
Instrumentalūrdhvadehikena ūrdhvadehikābhyām ūrdhvadehikaiḥ
Dativeūrdhvadehikāya ūrdhvadehikābhyām ūrdhvadehikebhyaḥ
Ablativeūrdhvadehikāt ūrdhvadehikābhyām ūrdhvadehikebhyaḥ
Genitiveūrdhvadehikasya ūrdhvadehikayoḥ ūrdhvadehikānām
Locativeūrdhvadehike ūrdhvadehikayoḥ ūrdhvadehikeṣu

Compound ūrdhvadehika -

Adverb -ūrdhvadehikam -ūrdhvadehikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria