Declension table of ūrdhvadeha

Deva

MasculineSingularDualPlural
Nominativeūrdhvadehaḥ ūrdhvadehau ūrdhvadehāḥ
Vocativeūrdhvadeha ūrdhvadehau ūrdhvadehāḥ
Accusativeūrdhvadeham ūrdhvadehau ūrdhvadehān
Instrumentalūrdhvadehena ūrdhvadehābhyām ūrdhvadehaiḥ ūrdhvadehebhiḥ
Dativeūrdhvadehāya ūrdhvadehābhyām ūrdhvadehebhyaḥ
Ablativeūrdhvadehāt ūrdhvadehābhyām ūrdhvadehebhyaḥ
Genitiveūrdhvadehasya ūrdhvadehayoḥ ūrdhvadehānām
Locativeūrdhvadehe ūrdhvadehayoḥ ūrdhvadeheṣu

Compound ūrdhvadeha -

Adverb -ūrdhvadeham -ūrdhvadehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria