Declension table of ūrdhvadṛṣṭi

Deva

MasculineSingularDualPlural
Nominativeūrdhvadṛṣṭiḥ ūrdhvadṛṣṭī ūrdhvadṛṣṭayaḥ
Vocativeūrdhvadṛṣṭe ūrdhvadṛṣṭī ūrdhvadṛṣṭayaḥ
Accusativeūrdhvadṛṣṭim ūrdhvadṛṣṭī ūrdhvadṛṣṭīn
Instrumentalūrdhvadṛṣṭinā ūrdhvadṛṣṭibhyām ūrdhvadṛṣṭibhiḥ
Dativeūrdhvadṛṣṭaye ūrdhvadṛṣṭibhyām ūrdhvadṛṣṭibhyaḥ
Ablativeūrdhvadṛṣṭeḥ ūrdhvadṛṣṭibhyām ūrdhvadṛṣṭibhyaḥ
Genitiveūrdhvadṛṣṭeḥ ūrdhvadṛṣṭyoḥ ūrdhvadṛṣṭīnām
Locativeūrdhvadṛṣṭau ūrdhvadṛṣṭyoḥ ūrdhvadṛṣṭiṣu

Compound ūrdhvadṛṣṭi -

Adverb -ūrdhvadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria