सुबन्तावली ऊर्ध्वाम्नाय

Roma

पुमान्एकद्विबहु
प्रथमाऊर्ध्वाम्नायः ऊर्ध्वाम्नायौ ऊर्ध्वाम्नायाः
सम्बोधनम्ऊर्ध्वाम्नाय ऊर्ध्वाम्नायौ ऊर्ध्वाम्नायाः
द्वितीयाऊर्ध्वाम्नायम् ऊर्ध्वाम्नायौ ऊर्ध्वाम्नायान्
तृतीयाऊर्ध्वाम्नायेन ऊर्ध्वाम्नायाभ्याम् ऊर्ध्वाम्नायैः ऊर्ध्वाम्नायेभिः
चतुर्थीऊर्ध्वाम्नायाय ऊर्ध्वाम्नायाभ्याम् ऊर्ध्वाम्नायेभ्यः
पञ्चमीऊर्ध्वाम्नायात् ऊर्ध्वाम्नायाभ्याम् ऊर्ध्वाम्नायेभ्यः
षष्ठीऊर्ध्वाम्नायस्य ऊर्ध्वाम्नाययोः ऊर्ध्वाम्नायानाम्
सप्तमीऊर्ध्वाम्नाये ऊर्ध्वाम्नाययोः ऊर्ध्वाम्नायेषु

समास ऊर्ध्वाम्नाय

अव्यय ॰ऊर्ध्वाम्नायम् ॰ऊर्ध्वाम्नायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria