Declension table of ūrdhvāṅga

Deva

NeuterSingularDualPlural
Nominativeūrdhvāṅgam ūrdhvāṅge ūrdhvāṅgāni
Vocativeūrdhvāṅga ūrdhvāṅge ūrdhvāṅgāni
Accusativeūrdhvāṅgam ūrdhvāṅge ūrdhvāṅgāni
Instrumentalūrdhvāṅgena ūrdhvāṅgābhyām ūrdhvāṅgaiḥ
Dativeūrdhvāṅgāya ūrdhvāṅgābhyām ūrdhvāṅgebhyaḥ
Ablativeūrdhvāṅgāt ūrdhvāṅgābhyām ūrdhvāṅgebhyaḥ
Genitiveūrdhvāṅgasya ūrdhvāṅgayoḥ ūrdhvāṅgānām
Locativeūrdhvāṅge ūrdhvāṅgayoḥ ūrdhvāṅgeṣu

Compound ūrdhvāṅga -

Adverb -ūrdhvāṅgam -ūrdhvāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria