Declension table of ?ūrṇāvala

Deva

NeuterSingularDualPlural
Nominativeūrṇāvalam ūrṇāvale ūrṇāvalāni
Vocativeūrṇāvala ūrṇāvale ūrṇāvalāni
Accusativeūrṇāvalam ūrṇāvale ūrṇāvalāni
Instrumentalūrṇāvalena ūrṇāvalābhyām ūrṇāvalaiḥ
Dativeūrṇāvalāya ūrṇāvalābhyām ūrṇāvalebhyaḥ
Ablativeūrṇāvalāt ūrṇāvalābhyām ūrṇāvalebhyaḥ
Genitiveūrṇāvalasya ūrṇāvalayoḥ ūrṇāvalānām
Locativeūrṇāvale ūrṇāvalayoḥ ūrṇāvaleṣu

Compound ūrṇāvala -

Adverb -ūrṇāvalam -ūrṇāvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria