सुबन्तावली ?ऊर्णावल

Roma

नपुंसकम्एकद्विबहु
प्रथमाऊर्णावलम् ऊर्णावले ऊर्णावलानि
सम्बोधनम्ऊर्णावल ऊर्णावले ऊर्णावलानि
द्वितीयाऊर्णावलम् ऊर्णावले ऊर्णावलानि
तृतीयाऊर्णावलेन ऊर्णावलाभ्याम् ऊर्णावलैः
चतुर्थीऊर्णावलाय ऊर्णावलाभ्याम् ऊर्णावलेभ्यः
पञ्चमीऊर्णावलात् ऊर्णावलाभ्याम् ऊर्णावलेभ्यः
षष्ठीऊर्णावलस्य ऊर्णावलयोः ऊर्णावलानाम्
सप्तमीऊर्णावले ऊर्णावलयोः ऊर्णावलेषु

समास ऊर्णावल

अव्यय ॰ऊर्णावलम् ॰ऊर्णावलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria