Declension table of ūnaviṃśati

Deva

FeminineSingularDualPlural
Nominativeūnaviṃśatiḥ ūnaviṃśatī ūnaviṃśatayaḥ
Vocativeūnaviṃśate ūnaviṃśatī ūnaviṃśatayaḥ
Accusativeūnaviṃśatim ūnaviṃśatī ūnaviṃśatīḥ
Instrumentalūnaviṃśatyā ūnaviṃśatibhyām ūnaviṃśatibhiḥ
Dativeūnaviṃśatyai ūnaviṃśataye ūnaviṃśatibhyām ūnaviṃśatibhyaḥ
Ablativeūnaviṃśatyāḥ ūnaviṃśateḥ ūnaviṃśatibhyām ūnaviṃśatibhyaḥ
Genitiveūnaviṃśatyāḥ ūnaviṃśateḥ ūnaviṃśatyoḥ ūnaviṃśatīnām
Locativeūnaviṃśatyām ūnaviṃśatau ūnaviṃśatyoḥ ūnaviṃśatiṣu

Compound ūnaviṃśati -

Adverb -ūnaviṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria