Declension table of ūnatva

Deva

NeuterSingularDualPlural
Nominativeūnatvam ūnatve ūnatvāni
Vocativeūnatva ūnatve ūnatvāni
Accusativeūnatvam ūnatve ūnatvāni
Instrumentalūnatvena ūnatvābhyām ūnatvaiḥ
Dativeūnatvāya ūnatvābhyām ūnatvebhyaḥ
Ablativeūnatvāt ūnatvābhyām ūnatvebhyaḥ
Genitiveūnatvasya ūnatvayoḥ ūnatvānām
Locativeūnatve ūnatvayoḥ ūnatveṣu

Compound ūnatva -

Adverb -ūnatvam -ūnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria