सुबन्तावली ऊनता

Roma

स्त्रीएकद्विबहु
प्रथमाऊनता ऊनते ऊनताः
सम्बोधनम्ऊनते ऊनते ऊनताः
द्वितीयाऊनताम् ऊनते ऊनताः
तृतीयाऊनतया ऊनताभ्याम् ऊनताभिः
चतुर्थीऊनतायै ऊनताभ्याम् ऊनताभ्यः
पञ्चमीऊनतायाः ऊनताभ्याम् ऊनताभ्यः
षष्ठीऊनतायाः ऊनतयोः ऊनतानाम्
सप्तमीऊनतायाम् ऊनतयोः ऊनतासु

अव्यय ॰ऊनतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria