Declension table of ūhya

Deva

NeuterSingularDualPlural
Nominativeūhyam ūhye ūhyāni
Vocativeūhya ūhye ūhyāni
Accusativeūhyam ūhye ūhyāni
Instrumentalūhyena ūhyābhyām ūhyaiḥ
Dativeūhyāya ūhyābhyām ūhyebhyaḥ
Ablativeūhyāt ūhyābhyām ūhyebhyaḥ
Genitiveūhyasya ūhyayoḥ ūhyānām
Locativeūhye ūhyayoḥ ūhyeṣu

Compound ūhya -

Adverb -ūhyam -ūhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria