Declension table of ūhitavya

Deva

MasculineSingularDualPlural
Nominativeūhitavyaḥ ūhitavyau ūhitavyāḥ
Vocativeūhitavya ūhitavyau ūhitavyāḥ
Accusativeūhitavyam ūhitavyau ūhitavyān
Instrumentalūhitavyena ūhitavyābhyām ūhitavyaiḥ
Dativeūhitavyāya ūhitavyābhyām ūhitavyebhyaḥ
Ablativeūhitavyāt ūhitavyābhyām ūhitavyebhyaḥ
Genitiveūhitavyasya ūhitavyayoḥ ūhitavyānām
Locativeūhitavye ūhitavyayoḥ ūhitavyeṣu

Compound ūhitavya -

Adverb -ūhitavyam -ūhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria