Declension table of ūhita

Deva

NeuterSingularDualPlural
Nominativeūhitam ūhite ūhitāni
Vocativeūhita ūhite ūhitāni
Accusativeūhitam ūhite ūhitāni
Instrumentalūhitena ūhitābhyām ūhitaiḥ
Dativeūhitāya ūhitābhyām ūhitebhyaḥ
Ablativeūhitāt ūhitābhyām ūhitebhyaḥ
Genitiveūhitasya ūhitayoḥ ūhitānām
Locativeūhite ūhitayoḥ ūhiteṣu

Compound ūhita -

Adverb -ūhitam -ūhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria