Declension table of ūhita

Deva

MasculineSingularDualPlural
Nominativeūhitaḥ ūhitau ūhitāḥ
Vocativeūhita ūhitau ūhitāḥ
Accusativeūhitam ūhitau ūhitān
Instrumentalūhitena ūhitābhyām ūhitaiḥ ūhitebhiḥ
Dativeūhitāya ūhitābhyām ūhitebhyaḥ
Ablativeūhitāt ūhitābhyām ūhitebhyaḥ
Genitiveūhitasya ūhitayoḥ ūhitānām
Locativeūhite ūhitayoḥ ūhiteṣu

Compound ūhita -

Adverb -ūhitam -ūhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria