Declension table of ūhika

Deva

NeuterSingularDualPlural
Nominativeūhikam ūhike ūhikāni
Vocativeūhika ūhike ūhikāni
Accusativeūhikam ūhike ūhikāni
Instrumentalūhikena ūhikābhyām ūhikaiḥ
Dativeūhikāya ūhikābhyām ūhikebhyaḥ
Ablativeūhikāt ūhikābhyām ūhikebhyaḥ
Genitiveūhikasya ūhikayoḥ ūhikānām
Locativeūhike ūhikayoḥ ūhikeṣu

Compound ūhika -

Adverb -ūhikam -ūhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria