सुबन्तावली ?ऊहवती

Roma

स्त्रीएकद्विबहु
प्रथमाऊहवती ऊहवत्यौ ऊहवत्यः
सम्बोधनम्ऊहवति ऊहवत्यौ ऊहवत्यः
द्वितीयाऊहवतीम् ऊहवत्यौ ऊहवतीः
तृतीयाऊहवत्या ऊहवतीभ्याम् ऊहवतीभिः
चतुर्थीऊहवत्यै ऊहवतीभ्याम् ऊहवतीभ्यः
पञ्चमीऊहवत्याः ऊहवतीभ्याम् ऊहवतीभ्यः
षष्ठीऊहवत्याः ऊहवत्योः ऊहवतीनाम्
सप्तमीऊहवत्याम् ऊहवत्योः ऊहवतीषु

समास ऊहवति ऊहवती

अव्यय ॰ऊहवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria