Declension table of ?ūhavatī

Deva

FeminineSingularDualPlural
Nominativeūhavatī ūhavatyau ūhavatyaḥ
Vocativeūhavati ūhavatyau ūhavatyaḥ
Accusativeūhavatīm ūhavatyau ūhavatīḥ
Instrumentalūhavatyā ūhavatībhyām ūhavatībhiḥ
Dativeūhavatyai ūhavatībhyām ūhavatībhyaḥ
Ablativeūhavatyāḥ ūhavatībhyām ūhavatībhyaḥ
Genitiveūhavatyāḥ ūhavatyoḥ ūhavatīnām
Locativeūhavatyām ūhavatyoḥ ūhavatīṣu

Compound ūhavati - ūhavatī -

Adverb -ūhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria