सुबन्तावली ?ऊहवता

Roma

स्त्रीएकद्विबहु
प्रथमाऊहवता ऊहवते ऊहवताः
सम्बोधनम्ऊहवते ऊहवते ऊहवताः
द्वितीयाऊहवताम् ऊहवते ऊहवताः
तृतीयाऊहवतया ऊहवताभ्याम् ऊहवताभिः
चतुर्थीऊहवतायै ऊहवताभ्याम् ऊहवताभ्यः
पञ्चमीऊहवतायाः ऊहवताभ्याम् ऊहवताभ्यः
षष्ठीऊहवतायाः ऊहवतयोः ऊहवतानाम्
सप्तमीऊहवतायाम् ऊहवतयोः ऊहवतासु

अव्यय ॰ऊहवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria