Declension table of ?ūhavatā

Deva

FeminineSingularDualPlural
Nominativeūhavatā ūhavate ūhavatāḥ
Vocativeūhavate ūhavate ūhavatāḥ
Accusativeūhavatām ūhavate ūhavatāḥ
Instrumentalūhavatayā ūhavatābhyām ūhavatābhiḥ
Dativeūhavatāyai ūhavatābhyām ūhavatābhyaḥ
Ablativeūhavatāyāḥ ūhavatābhyām ūhavatābhyaḥ
Genitiveūhavatāyāḥ ūhavatayoḥ ūhavatānām
Locativeūhavatāyām ūhavatayoḥ ūhavatāsu

Adverb -ūhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria