Declension table of ūhavat

Deva

MasculineSingularDualPlural
Nominativeūhavān ūhavantau ūhavantaḥ
Vocativeūhavan ūhavantau ūhavantaḥ
Accusativeūhavantam ūhavantau ūhavataḥ
Instrumentalūhavatā ūhavadbhyām ūhavadbhiḥ
Dativeūhavate ūhavadbhyām ūhavadbhyaḥ
Ablativeūhavataḥ ūhavadbhyām ūhavadbhyaḥ
Genitiveūhavataḥ ūhavatoḥ ūhavatām
Locativeūhavati ūhavatoḥ ūhavatsu

Compound ūhavat -

Adverb -ūhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria