Declension table of ?ūhamāna

Deva

MasculineSingularDualPlural
Nominativeūhamānaḥ ūhamānau ūhamānāḥ
Vocativeūhamāna ūhamānau ūhamānāḥ
Accusativeūhamānam ūhamānau ūhamānān
Instrumentalūhamānena ūhamānābhyām ūhamānaiḥ ūhamānebhiḥ
Dativeūhamānāya ūhamānābhyām ūhamānebhyaḥ
Ablativeūhamānāt ūhamānābhyām ūhamānebhyaḥ
Genitiveūhamānasya ūhamānayoḥ ūhamānānām
Locativeūhamāne ūhamānayoḥ ūhamāneṣu

Compound ūhamāna -

Adverb -ūhamānam -ūhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria