सुबन्तावली ?ऊहमान

Roma

पुमान्एकद्विबहु
प्रथमाऊहमानः ऊहमानौ ऊहमानाः
सम्बोधनम्ऊहमान ऊहमानौ ऊहमानाः
द्वितीयाऊहमानम् ऊहमानौ ऊहमानान्
तृतीयाऊहमानेन ऊहमानाभ्याम् ऊहमानैः ऊहमानेभिः
चतुर्थीऊहमानाय ऊहमानाभ्याम् ऊहमानेभ्यः
पञ्चमीऊहमानात् ऊहमानाभ्याम् ऊहमानेभ्यः
षष्ठीऊहमानस्य ऊहमानयोः ऊहमानानाम्
सप्तमीऊहमाने ऊहमानयोः ऊहमानेषु

समास ऊहमान

अव्यय ॰ऊहमानम् ॰ऊहमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria