सुबन्तावली ?ऊधस्वती

Roma

स्त्रीएकद्विबहु
प्रथमाऊधस्वती ऊधस्वत्यौ ऊधस्वत्यः
सम्बोधनम्ऊधस्वति ऊधस्वत्यौ ऊधस्वत्यः
द्वितीयाऊधस्वतीम् ऊधस्वत्यौ ऊधस्वतीः
तृतीयाऊधस्वत्या ऊधस्वतीभ्याम् ऊधस्वतीभिः
चतुर्थीऊधस्वत्यै ऊधस्वतीभ्याम् ऊधस्वतीभ्यः
पञ्चमीऊधस्वत्याः ऊधस्वतीभ्याम् ऊधस्वतीभ्यः
षष्ठीऊधस्वत्याः ऊधस्वत्योः ऊधस्वतीनाम्
सप्तमीऊधस्वत्याम् ऊधस्वत्योः ऊधस्वतीषु

समास ऊधस्वति ऊधस्वती

अव्यय ॰ऊधस्वति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria