Declension table of ?ūdhasvatī

Deva

FeminineSingularDualPlural
Nominativeūdhasvatī ūdhasvatyau ūdhasvatyaḥ
Vocativeūdhasvati ūdhasvatyau ūdhasvatyaḥ
Accusativeūdhasvatīm ūdhasvatyau ūdhasvatīḥ
Instrumentalūdhasvatyā ūdhasvatībhyām ūdhasvatībhiḥ
Dativeūdhasvatyai ūdhasvatībhyām ūdhasvatībhyaḥ
Ablativeūdhasvatyāḥ ūdhasvatībhyām ūdhasvatībhyaḥ
Genitiveūdhasvatyāḥ ūdhasvatyoḥ ūdhasvatīnām
Locativeūdhasvatyām ūdhasvatyoḥ ūdhasvatīṣu

Compound ūdhasvati - ūdhasvatī -

Adverb -ūdhasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria