Declension table of ūdhan

Deva

NeuterSingularDualPlural
Nominativeūdhaḥ ūdhnī ūdhanī ūdhāni
Vocativeūdhaḥ ūdhnī ūdhanī ūdhāni
Accusativeūdhaḥ ūdhnī ūdhanī ūdhāni
Instrumentalūdhnā ūdhabhyām ūdhabhiḥ
Dativeūdhne ūdhabhyām ūdhabhyaḥ
Ablativeūdhnaḥ ūdhabhyām ūdhabhyaḥ
Genitiveūdhnaḥ ūdhnoḥ ūdhnām
Locativeūdhani ūdhan ūdhnoḥ ūdhaḥsu

Compound ūdhar -

Adverb -ūdha -ūdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria