Declension table of ūṣman

Deva

MasculineSingularDualPlural
Nominativeūṣmā ūṣmāṇau ūṣmāṇaḥ
Vocativeūṣman ūṣmāṇau ūṣmāṇaḥ
Accusativeūṣmāṇam ūṣmāṇau ūṣmaṇaḥ
Instrumentalūṣmaṇā ūṣmabhyām ūṣmabhiḥ
Dativeūṣmaṇe ūṣmabhyām ūṣmabhyaḥ
Ablativeūṣmaṇaḥ ūṣmabhyām ūṣmabhyaḥ
Genitiveūṣmaṇaḥ ūṣmaṇoḥ ūṣmaṇām
Locativeūṣmaṇi ūṣmaṇoḥ ūṣmasu

Compound ūṣma -

Adverb -ūṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria