सुबन्तावली ?ऊष्मान्तःस्थ

Roma

पुमान्एकद्विबहु
प्रथमाऊष्मान्तःस्थः ऊष्मान्तःस्थौ ऊष्मान्तःस्थाः
सम्बोधनम्ऊष्मान्तःस्थ ऊष्मान्तःस्थौ ऊष्मान्तःस्थाः
द्वितीयाऊष्मान्तःस्थम् ऊष्मान्तःस्थौ ऊष्मान्तःस्थान्
तृतीयाऊष्मान्तःस्थेन ऊष्मान्तःस्थाभ्याम् ऊष्मान्तःस्थैः ऊष्मान्तःस्थेभिः
चतुर्थीऊष्मान्तःस्थाय ऊष्मान्तःस्थाभ्याम् ऊष्मान्तःस्थेभ्यः
पञ्चमीऊष्मान्तःस्थात् ऊष्मान्तःस्थाभ्याम् ऊष्मान्तःस्थेभ्यः
षष्ठीऊष्मान्तःस्थस्य ऊष्मान्तःस्थयोः ऊष्मान्तःस्थानाम्
सप्तमीऊष्मान्तःस्थे ऊष्मान्तःस्थयोः ऊष्मान्तःस्थेषु

समास ऊष्मान्तःस्थ

अव्यय ॰ऊष्मान्तःस्थम् ॰ऊष्मान्तःस्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria