Declension table of ?ūṣmāntaḥstha

Deva

MasculineSingularDualPlural
Nominativeūṣmāntaḥsthaḥ ūṣmāntaḥsthau ūṣmāntaḥsthāḥ
Vocativeūṣmāntaḥstha ūṣmāntaḥsthau ūṣmāntaḥsthāḥ
Accusativeūṣmāntaḥstham ūṣmāntaḥsthau ūṣmāntaḥsthān
Instrumentalūṣmāntaḥsthena ūṣmāntaḥsthābhyām ūṣmāntaḥsthaiḥ ūṣmāntaḥsthebhiḥ
Dativeūṣmāntaḥsthāya ūṣmāntaḥsthābhyām ūṣmāntaḥsthebhyaḥ
Ablativeūṣmāntaḥsthāt ūṣmāntaḥsthābhyām ūṣmāntaḥsthebhyaḥ
Genitiveūṣmāntaḥsthasya ūṣmāntaḥsthayoḥ ūṣmāntaḥsthānām
Locativeūṣmāntaḥsthe ūṣmāntaḥsthayoḥ ūṣmāntaḥstheṣu

Compound ūṣmāntaḥstha -

Adverb -ūṣmāntaḥstham -ūṣmāntaḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria