Declension table of ūṣī

Deva

FeminineSingularDualPlural
Nominativeūṣī ūṣyau ūṣyaḥ
Vocativeūṣi ūṣyau ūṣyaḥ
Accusativeūṣīm ūṣyau ūṣīḥ
Instrumentalūṣyā ūṣībhyām ūṣībhiḥ
Dativeūṣyai ūṣībhyām ūṣībhyaḥ
Ablativeūṣyāḥ ūṣībhyām ūṣībhyaḥ
Genitiveūṣyāḥ ūṣyoḥ ūṣīṇām
Locativeūṣyām ūṣyoḥ ūṣīṣu

Compound ūṣi - ūṣī -

Adverb -ūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria