Declension table of ?ūṣavat

Deva

MasculineSingularDualPlural
Nominativeūṣavān ūṣavantau ūṣavantaḥ
Vocativeūṣavan ūṣavantau ūṣavantaḥ
Accusativeūṣavantam ūṣavantau ūṣavataḥ
Instrumentalūṣavatā ūṣavadbhyām ūṣavadbhiḥ
Dativeūṣavate ūṣavadbhyām ūṣavadbhyaḥ
Ablativeūṣavataḥ ūṣavadbhyām ūṣavadbhyaḥ
Genitiveūṣavataḥ ūṣavatoḥ ūṣavatām
Locativeūṣavati ūṣavatoḥ ūṣavatsu

Compound ūṣavat -

Adverb -ūṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria