सुबन्तावली ?ऊषवत्

Roma

पुमान्एकद्विबहु
प्रथमाऊषवान् ऊषवन्तौ ऊषवन्तः
सम्बोधनम्ऊषवन् ऊषवन्तौ ऊषवन्तः
द्वितीयाऊषवन्तम् ऊषवन्तौ ऊषवतः
तृतीयाऊषवता ऊषवद्भ्याम् ऊषवद्भिः
चतुर्थीऊषवते ऊषवद्भ्याम् ऊषवद्भ्यः
पञ्चमीऊषवतः ऊषवद्भ्याम् ऊषवद्भ्यः
षष्ठीऊषवतः ऊषवतोः ऊषवताम्
सप्तमीऊषवति ऊषवतोः ऊषवत्सु

समास ऊषवत्

अव्यय ॰ऊषवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria