Declension table of ūḍha_1

Deva

MasculineSingularDualPlural
Nominativeūḍhaḥ ūḍhau ūḍhāḥ
Vocativeūḍha ūḍhau ūḍhāḥ
Accusativeūḍham ūḍhau ūḍhān
Instrumentalūḍhena ūḍhābhyām ūḍhaiḥ ūḍhebhiḥ
Dativeūḍhāya ūḍhābhyām ūḍhebhyaḥ
Ablativeūḍhāt ūḍhābhyām ūḍhebhyaḥ
Genitiveūḍhasya ūḍhayoḥ ūḍhānām
Locativeūḍhe ūḍhayoḥ ūḍheṣu

Compound ūḍha -

Adverb -ūḍham -ūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria