Declension table of uttuṅga

Deva

NeuterSingularDualPlural
Nominativeuttuṅgam uttuṅge uttuṅgāni
Vocativeuttuṅga uttuṅge uttuṅgāni
Accusativeuttuṅgam uttuṅge uttuṅgāni
Instrumentaluttuṅgena uttuṅgābhyām uttuṅgaiḥ
Dativeuttuṅgāya uttuṅgābhyām uttuṅgebhyaḥ
Ablativeuttuṅgāt uttuṅgābhyām uttuṅgebhyaḥ
Genitiveuttuṅgasya uttuṅgayoḥ uttuṅgānām
Locativeuttuṅge uttuṅgayoḥ uttuṅgeṣu

Compound uttuṅga -

Adverb -uttuṅgam -uttuṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria