Declension table of ?uttīrṇavikṛti

Deva

MasculineSingularDualPlural
Nominativeuttīrṇavikṛtiḥ uttīrṇavikṛtī uttīrṇavikṛtayaḥ
Vocativeuttīrṇavikṛte uttīrṇavikṛtī uttīrṇavikṛtayaḥ
Accusativeuttīrṇavikṛtim uttīrṇavikṛtī uttīrṇavikṛtīn
Instrumentaluttīrṇavikṛtinā uttīrṇavikṛtibhyām uttīrṇavikṛtibhiḥ
Dativeuttīrṇavikṛtaye uttīrṇavikṛtibhyām uttīrṇavikṛtibhyaḥ
Ablativeuttīrṇavikṛteḥ uttīrṇavikṛtibhyām uttīrṇavikṛtibhyaḥ
Genitiveuttīrṇavikṛteḥ uttīrṇavikṛtyoḥ uttīrṇavikṛtīnām
Locativeuttīrṇavikṛtau uttīrṇavikṛtyoḥ uttīrṇavikṛtiṣu

Compound uttīrṇavikṛti -

Adverb -uttīrṇavikṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria