सुबन्तावली ?उत्तीर्णविकृति

Roma

पुमान्एकद्विबहु
प्रथमाउत्तीर्णविकृतिः उत्तीर्णविकृती उत्तीर्णविकृतयः
सम्बोधनम्उत्तीर्णविकृते उत्तीर्णविकृती उत्तीर्णविकृतयः
द्वितीयाउत्तीर्णविकृतिम् उत्तीर्णविकृती उत्तीर्णविकृतीन्
तृतीयाउत्तीर्णविकृतिना उत्तीर्णविकृतिभ्याम् उत्तीर्णविकृतिभिः
चतुर्थीउत्तीर्णविकृतये उत्तीर्णविकृतिभ्याम् उत्तीर्णविकृतिभ्यः
पञ्चमीउत्तीर्णविकृतेः उत्तीर्णविकृतिभ्याम् उत्तीर्णविकृतिभ्यः
षष्ठीउत्तीर्णविकृतेः उत्तीर्णविकृत्योः उत्तीर्णविकृतीनाम्
सप्तमीउत्तीर्णविकृतौ उत्तीर्णविकृत्योः उत्तीर्णविकृतिषु

समास उत्तीर्णविकृति

अव्यय ॰उत्तीर्णविकृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria