Declension table of uttīrṇa

Deva

NeuterSingularDualPlural
Nominativeuttīrṇam uttīrṇe uttīrṇāni
Vocativeuttīrṇa uttīrṇe uttīrṇāni
Accusativeuttīrṇam uttīrṇe uttīrṇāni
Instrumentaluttīrṇena uttīrṇābhyām uttīrṇaiḥ
Dativeuttīrṇāya uttīrṇābhyām uttīrṇebhyaḥ
Ablativeuttīrṇāt uttīrṇābhyām uttīrṇebhyaḥ
Genitiveuttīrṇasya uttīrṇayoḥ uttīrṇānām
Locativeuttīrṇe uttīrṇayoḥ uttīrṇeṣu

Compound uttīrṇa -

Adverb -uttīrṇam -uttīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria