Declension table of uttīrṇa

Deva

MasculineSingularDualPlural
Nominativeuttīrṇaḥ uttīrṇau uttīrṇāḥ
Vocativeuttīrṇa uttīrṇau uttīrṇāḥ
Accusativeuttīrṇam uttīrṇau uttīrṇān
Instrumentaluttīrṇena uttīrṇābhyām uttīrṇaiḥ uttīrṇebhiḥ
Dativeuttīrṇāya uttīrṇābhyām uttīrṇebhyaḥ
Ablativeuttīrṇāt uttīrṇābhyām uttīrṇebhyaḥ
Genitiveuttīrṇasya uttīrṇayoḥ uttīrṇānām
Locativeuttīrṇe uttīrṇayoḥ uttīrṇeṣu

Compound uttīrṇa -

Adverb -uttīrṇam -uttīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria