Declension table of uttiṅga

Deva

MasculineSingularDualPlural
Nominativeuttiṅgaḥ uttiṅgau uttiṅgāḥ
Vocativeuttiṅga uttiṅgau uttiṅgāḥ
Accusativeuttiṅgam uttiṅgau uttiṅgān
Instrumentaluttiṅgena uttiṅgābhyām uttiṅgaiḥ uttiṅgebhiḥ
Dativeuttiṅgāya uttiṅgābhyām uttiṅgebhyaḥ
Ablativeuttiṅgāt uttiṅgābhyām uttiṅgebhyaḥ
Genitiveuttiṅgasya uttiṅgayoḥ uttiṅgānām
Locativeuttiṅge uttiṅgayoḥ uttiṅgeṣu

Compound uttiṅga -

Adverb -uttiṅgam -uttiṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria