Declension table of utthāpyākāṅkṣā

Deva

FeminineSingularDualPlural
Nominativeutthāpyākāṅkṣā utthāpyākāṅkṣe utthāpyākāṅkṣāḥ
Vocativeutthāpyākāṅkṣe utthāpyākāṅkṣe utthāpyākāṅkṣāḥ
Accusativeutthāpyākāṅkṣām utthāpyākāṅkṣe utthāpyākāṅkṣāḥ
Instrumentalutthāpyākāṅkṣayā utthāpyākāṅkṣābhyām utthāpyākāṅkṣābhiḥ
Dativeutthāpyākāṅkṣāyai utthāpyākāṅkṣābhyām utthāpyākāṅkṣābhyaḥ
Ablativeutthāpyākāṅkṣāyāḥ utthāpyākāṅkṣābhyām utthāpyākāṅkṣābhyaḥ
Genitiveutthāpyākāṅkṣāyāḥ utthāpyākāṅkṣayoḥ utthāpyākāṅkṣāṇām
Locativeutthāpyākāṅkṣāyām utthāpyākāṅkṣayoḥ utthāpyākāṅkṣāsu

Adverb -utthāpyākāṅkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria