Declension table of utthāpya_1

Deva

NeuterSingularDualPlural
Nominativeutthāpyam utthāpye utthāpyāni
Vocativeutthāpya utthāpye utthāpyāni
Accusativeutthāpyam utthāpye utthāpyāni
Instrumentalutthāpyena utthāpyābhyām utthāpyaiḥ
Dativeutthāpyāya utthāpyābhyām utthāpyebhyaḥ
Ablativeutthāpyāt utthāpyābhyām utthāpyebhyaḥ
Genitiveutthāpyasya utthāpyayoḥ utthāpyānām
Locativeutthāpye utthāpyayoḥ utthāpyeṣu

Compound utthāpya -

Adverb -utthāpyam -utthāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria