Declension table of utthāpya_1

Deva

MasculineSingularDualPlural
Nominativeutthāpyaḥ utthāpyau utthāpyāḥ
Vocativeutthāpya utthāpyau utthāpyāḥ
Accusativeutthāpyam utthāpyau utthāpyān
Instrumentalutthāpyena utthāpyābhyām utthāpyaiḥ utthāpyebhiḥ
Dativeutthāpyāya utthāpyābhyām utthāpyebhyaḥ
Ablativeutthāpyāt utthāpyābhyām utthāpyebhyaḥ
Genitiveutthāpyasya utthāpyayoḥ utthāpyānām
Locativeutthāpye utthāpyayoḥ utthāpyeṣu

Compound utthāpya -

Adverb -utthāpyam -utthāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria