Declension table of utthāpanīya

Deva

MasculineSingularDualPlural
Nominativeutthāpanīyaḥ utthāpanīyau utthāpanīyāḥ
Vocativeutthāpanīya utthāpanīyau utthāpanīyāḥ
Accusativeutthāpanīyam utthāpanīyau utthāpanīyān
Instrumentalutthāpanīyena utthāpanīyābhyām utthāpanīyaiḥ utthāpanīyebhiḥ
Dativeutthāpanīyāya utthāpanīyābhyām utthāpanīyebhyaḥ
Ablativeutthāpanīyāt utthāpanīyābhyām utthāpanīyebhyaḥ
Genitiveutthāpanīyasya utthāpanīyayoḥ utthāpanīyānām
Locativeutthāpanīye utthāpanīyayoḥ utthāpanīyeṣu

Compound utthāpanīya -

Adverb -utthāpanīyam -utthāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria