Declension table of utthāpana

Deva

NeuterSingularDualPlural
Nominativeutthāpanam utthāpane utthāpanāni
Vocativeutthāpana utthāpane utthāpanāni
Accusativeutthāpanam utthāpane utthāpanāni
Instrumentalutthāpanena utthāpanābhyām utthāpanaiḥ
Dativeutthāpanāya utthāpanābhyām utthāpanebhyaḥ
Ablativeutthāpanāt utthāpanābhyām utthāpanebhyaḥ
Genitiveutthāpanasya utthāpanayoḥ utthāpanānām
Locativeutthāpane utthāpanayoḥ utthāpaneṣu

Compound utthāpana -

Adverb -utthāpanam -utthāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria