Declension table of utthāna

Deva

NeuterSingularDualPlural
Nominativeutthānam utthāne utthānāni
Vocativeutthāna utthāne utthānāni
Accusativeutthānam utthāne utthānāni
Instrumentalutthānena utthānābhyām utthānaiḥ
Dativeutthānāya utthānābhyām utthānebhyaḥ
Ablativeutthānāt utthānābhyām utthānebhyaḥ
Genitiveutthānasya utthānayoḥ utthānānām
Locativeutthāne utthānayoḥ utthāneṣu

Compound utthāna -

Adverb -utthānam -utthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria